Sep 06

Cooling Pranayama

अथ शीतलीजिह्वया वायुमाकॄष्ह्य पूर्ववत्कुम्भ-साधनम |शनकैर्घ्राण-रन्ध्राभ्यां रेछयेत्पवनं सुधीः || ५७ || atha śītalījihvayā vāyumākṝṣhya pūrvavatkumbha-sādhanam |śanakairghrāṇa-randhrābhyāṃ rechayetpavanaṃ sudhīḥ || 57 ||…

Read more
Sep 06

Ujjayi Pranayama

अथ उज्जायीमुखं संयम्य नाडीभ्यामाकॄष्ह्य पवनं शनैः |यथा लगति कण्ठात्तु हॄदयावधि स-सवनम || ५१ || atha ujjāyīmukhaṃ saṃyamya nāḍībhyāmākṝṣhya pavanaṃ śanaiḥ…

Read more
Sep 06

Bhramari Pranayama

अथ भरामरीवेगाद्घोष्हं पूरकं भॄङ्ग-नादंभॄङ्गी-नादं रेछकं मन्द-मन्दम |योगीन्द्राणमेवमभ्यास-योगाछछित्ते जाता काछिदानन्द-लीला || ६८ || atha bhrāmarīveghādghoṣhaṃ pūrakaṃ bhṝnggha-nādaṃbhṝngghī-nādaṃ rechakaṃ manda-mandam |yoghīndrāṇamevamabhyāsa-yoghāchchitte jātā…

Read more
Sep 06

Bhastrika Pranayama

Literally means ‘Bellows’ as used by a black or gold smith to heat metal. अथ भस्त्रिका ऊर्वोरुपरि संस्थाप्य शुभे पाद-तले…

Read more
Sep 06

Nadishodhana Pranayama

Nadishodhana pranayama (Alternate nostril breathing) पराणं छेदिडया पिबेन्नियमितं भूयो|अन्यथा रेछयेतपीत्वा पिङ्गलया समीरणमथो बद्ध्वा तयजेद्वामया |सूर्य-छन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडि-गणा भवन्ति…

Read more
Showing 8 of 8 posts